उङ्खितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उङ्खिता
उङ्खितारौ
उङ्खितारः
सम्बोधन
उङ्खितः
उङ्खितारौ
उङ्खितारः
द्वितीया
उङ्खितारम्
उङ्खितारौ
उङ्खितॄन्
तृतीया
उङ्खित्रा
उङ्खितृभ्याम्
उङ्खितृभिः
चतुर्थी
उङ्खित्रे
उङ्खितृभ्याम्
उङ्खितृभ्यः
पञ्चमी
उङ्खितुः
उङ्खितृभ्याम्
उङ्खितृभ्यः
षष्ठी
उङ्खितुः
उङ्खित्रोः
उङ्खितॄणाम्
सप्तमी
उङ्खितरि
उङ्खित्रोः
उङ्खितृषु
 
एक
द्वि
बहु
प्रथमा
उङ्खिता
उङ्खितारौ
उङ्खितारः
सम्बोधन
उङ्खितः
उङ्खितारौ
उङ्खितारः
द्वितीया
उङ्खितारम्
उङ्खितारौ
उङ्खितॄन्
तृतीया
उङ्खित्रा
उङ्खितृभ्याम्
उङ्खितृभिः
चतुर्थी
उङ्खित्रे
उङ्खितृभ्याम्
उङ्खितृभ्यः
पञ्चमी
उङ्खितुः
उङ्खितृभ्याम्
उङ्खितृभ्यः
षष्ठी
उङ्खितुः
उङ्खित्रोः
उङ्खितॄणाम्
सप्तमी
उङ्खितरि
उङ्खित्रोः
उङ्खितृषु


अन्याः