उङ्खितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उङ्खितृ
उङ्खितृणी
उङ्खितॄणि
सम्बोधन
उङ्खितः / उङ्खितृ
उङ्खितृणी
उङ्खितॄणि
द्वितीया
उङ्खितृ
उङ्खितृणी
उङ्खितॄणि
तृतीया
उङ्खित्रा / उङ्खितृणा
उङ्खितृभ्याम्
उङ्खितृभिः
चतुर्थी
उङ्खित्रे / उङ्खितृणे
उङ्खितृभ्याम्
उङ्खितृभ्यः
पञ्चमी
उङ्खितुः / उङ्खितृणः
उङ्खितृभ्याम्
उङ्खितृभ्यः
षष्ठी
उङ्खितुः / उङ्खितृणः
उङ्खित्रोः / उङ्खितृणोः
उङ्खितॄणाम्
सप्तमी
उङ्खितरि / उङ्खितृणि
उङ्खित्रोः / उङ्खितृणोः
उङ्खितृषु
 
एक
द्वि
बहु
प्रथमा
उङ्खितृ
उङ्खितृणी
उङ्खितॄणि
सम्बोधन
उङ्खितः / उङ्खितृ
उङ्खितृणी
उङ्खितॄणि
द्वितीया
उङ्खितृ
उङ्खितृणी
उङ्खितॄणि
तृतीया
उङ्खित्रा / उङ्खितृणा
उङ्खितृभ्याम्
उङ्खितृभिः
चतुर्थी
उङ्खित्रे / उङ्खितृणे
उङ्खितृभ्याम्
उङ्खितृभ्यः
पञ्चमी
उङ्खितुः / उङ्खितृणः
उङ्खितृभ्याम्
उङ्खितृभ्यः
षष्ठी
उङ्खितुः / उङ्खितृणः
उङ्खित्रोः / उङ्खितृणोः
उङ्खितॄणाम्
सप्तमी
उङ्खितरि / उङ्खितृणि
उङ्खित्रोः / उङ्खितृणोः
उङ्खितृषु


अन्याः