उक्षत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उक्षन्
उक्षन्तौ
उक्षन्तः
सम्बोधन
उक्षन्
उक्षन्तौ
उक्षन्तः
द्वितीया
उक्षन्तम्
उक्षन्तौ
उक्षतः
तृतीया
उक्षता
उक्षद्भ्याम्
उक्षद्भिः
चतुर्थी
उक्षते
उक्षद्भ्याम्
उक्षद्भ्यः
पञ्चमी
उक्षतः
उक्षद्भ्याम्
उक्षद्भ्यः
षष्ठी
उक्षतः
उक्षतोः
उक्षताम्
सप्तमी
उक्षति
उक्षतोः
उक्षत्सु
 
एक
द्वि
बहु
प्रथमा
उक्षन्
उक्षन्तौ
उक्षन्तः
सम्बोधन
उक्षन्
उक्षन्तौ
उक्षन्तः
द्वितीया
उक्षन्तम्
उक्षन्तौ
उक्षतः
तृतीया
उक्षता
उक्षद्भ्याम्
उक्षद्भिः
चतुर्थी
उक्षते
उक्षद्भ्याम्
उक्षद्भ्यः
पञ्चमी
उक्षतः
उक्षद्भ्याम्
उक्षद्भ्यः
षष्ठी
उक्षतः
उक्षतोः
उक्षताम्
सप्तमी
उक्षति
उक्षतोः
उक्षत्सु


अन्याः