उक्षत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उक्षत् / उक्षद्
उक्षन्ती
उक्षन्ति
सम्बोधन
उक्षत् / उक्षद्
उक्षन्ती
उक्षन्ति
द्वितीया
उक्षत् / उक्षद्
उक्षन्ती
उक्षन्ति
तृतीया
उक्षता
उक्षद्भ्याम्
उक्षद्भिः
चतुर्थी
उक्षते
उक्षद्भ्याम्
उक्षद्भ्यः
पञ्चमी
उक्षतः
उक्षद्भ्याम्
उक्षद्भ्यः
षष्ठी
उक्षतः
उक्षतोः
उक्षताम्
सप्तमी
उक्षति
उक्षतोः
उक्षत्सु
 
एक
द्वि
बहु
प्रथमा
उक्षत् / उक्षद्
उक्षन्ती
उक्षन्ति
सम्बोधन
उक्षत् / उक्षद्
उक्षन्ती
उक्षन्ति
द्वितीया
उक्षत् / उक्षद्
उक्षन्ती
उक्षन्ति
तृतीया
उक्षता
उक्षद्भ्याम्
उक्षद्भिः
चतुर्थी
उक्षते
उक्षद्भ्याम्
उक्षद्भ्यः
पञ्चमी
उक्षतः
उक्षद्भ्याम्
उक्षद्भ्यः
षष्ठी
उक्षतः
उक्षतोः
उक्षताम्
सप्तमी
उक्षति
उक्षतोः
उक्षत्सु


अन्याः