ईर्षणीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईर्षणीयम्
ईर्षणीये
ईर्षणीयानि
सम्बोधन
ईर्षणीय
ईर्षणीये
ईर्षणीयानि
द्वितीया
ईर्षणीयम्
ईर्षणीये
ईर्षणीयानि
तृतीया
ईर्षणीयेन
ईर्षणीयाभ्याम्
ईर्षणीयैः
चतुर्थी
ईर्षणीयाय
ईर्षणीयाभ्याम्
ईर्षणीयेभ्यः
पञ्चमी
ईर्षणीयात् / ईर्षणीयाद्
ईर्षणीयाभ्याम्
ईर्षणीयेभ्यः
षष्ठी
ईर्षणीयस्य
ईर्षणीययोः
ईर्षणीयानाम्
सप्तमी
ईर्षणीये
ईर्षणीययोः
ईर्षणीयेषु
 
एक
द्वि
बहु
प्रथमा
ईर्षणीयम्
ईर्षणीये
ईर्षणीयानि
सम्बोधन
ईर्षणीय
ईर्षणीये
ईर्षणीयानि
द्वितीया
ईर्षणीयम्
ईर्षणीये
ईर्षणीयानि
तृतीया
ईर्षणीयेन
ईर्षणीयाभ्याम्
ईर्षणीयैः
चतुर्थी
ईर्षणीयाय
ईर्षणीयाभ्याम्
ईर्षणीयेभ्यः
पञ्चमी
ईर्षणीयात् / ईर्षणीयाद्
ईर्षणीयाभ्याम्
ईर्षणीयेभ्यः
षष्ठी
ईर्षणीयस्य
ईर्षणीययोः
ईर्षणीयानाम्
सप्तमी
ईर्षणीये
ईर्षणीययोः
ईर्षणीयेषु


अन्याः