ईर्षणीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईर्षणीया
ईर्षणीये
ईर्षणीयाः
सम्बोधन
ईर्षणीये
ईर्षणीये
ईर्षणीयाः
द्वितीया
ईर्षणीयाम्
ईर्षणीये
ईर्षणीयाः
तृतीया
ईर्षणीयया
ईर्षणीयाभ्याम्
ईर्षणीयाभिः
चतुर्थी
ईर्षणीयायै
ईर्षणीयाभ्याम्
ईर्षणीयाभ्यः
पञ्चमी
ईर्षणीयायाः
ईर्षणीयाभ्याम्
ईर्षणीयाभ्यः
षष्ठी
ईर्षणीयायाः
ईर्षणीययोः
ईर्षणीयानाम्
सप्तमी
ईर्षणीयायाम्
ईर्षणीययोः
ईर्षणीयासु
 
एक
द्वि
बहु
प्रथमा
ईर्षणीया
ईर्षणीये
ईर्षणीयाः
सम्बोधन
ईर्षणीये
ईर्षणीये
ईर्षणीयाः
द्वितीया
ईर्षणीयाम्
ईर्षणीये
ईर्षणीयाः
तृतीया
ईर्षणीयया
ईर्षणीयाभ्याम्
ईर्षणीयाभिः
चतुर्थी
ईर्षणीयायै
ईर्षणीयाभ्याम्
ईर्षणीयाभ्यः
पञ्चमी
ईर्षणीयायाः
ईर्षणीयाभ्याम्
ईर्षणीयाभ्यः
षष्ठी
ईर्षणीयायाः
ईर्षणीययोः
ईर्षणीयानाम्
सप्तमी
ईर्षणीयायाम्
ईर्षणीययोः
ईर्षणीयासु


अन्याः