ईर्क्ष्यत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईर्क्ष्यन्
ईर्क्ष्यन्तौ
ईर्क्ष्यन्तः
सम्बोधन
ईर्क्ष्यन्
ईर्क्ष्यन्तौ
ईर्क्ष्यन्तः
द्वितीया
ईर्क्ष्यन्तम्
ईर्क्ष्यन्तौ
ईर्क्ष्यतः
तृतीया
ईर्क्ष्यता
ईर्क्ष्यद्भ्याम्
ईर्क्ष्यद्भिः
चतुर्थी
ईर्क्ष्यते
ईर्क्ष्यद्भ्याम्
ईर्क्ष्यद्भ्यः
पञ्चमी
ईर्क्ष्यतः
ईर्क्ष्यद्भ्याम्
ईर्क्ष्यद्भ्यः
षष्ठी
ईर्क्ष्यतः
ईर्क्ष्यतोः
ईर्क्ष्यताम्
सप्तमी
ईर्क्ष्यति
ईर्क्ष्यतोः
ईर्क्ष्यत्सु
 
एक
द्वि
बहु
प्रथमा
ईर्क्ष्यन्
ईर्क्ष्यन्तौ
ईर्क्ष्यन्तः
सम्बोधन
ईर्क्ष्यन्
ईर्क्ष्यन्तौ
ईर्क्ष्यन्तः
द्वितीया
ईर्क्ष्यन्तम्
ईर्क्ष्यन्तौ
ईर्क्ष्यतः
तृतीया
ईर्क्ष्यता
ईर्क्ष्यद्भ्याम्
ईर्क्ष्यद्भिः
चतुर्थी
ईर्क्ष्यते
ईर्क्ष्यद्भ्याम्
ईर्क्ष्यद्भ्यः
पञ्चमी
ईर्क्ष्यतः
ईर्क्ष्यद्भ्याम्
ईर्क्ष्यद्भ्यः
षष्ठी
ईर्क्ष्यतः
ईर्क्ष्यतोः
ईर्क्ष्यताम्
सप्तमी
ईर्क्ष्यति
ईर्क्ष्यतोः
ईर्क्ष्यत्सु


अन्याः