ईर्क्ष्यत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईर्क्ष्यत् / ईर्क्ष्यद्
ईर्क्ष्यन्ती
ईर्क्ष्यन्ति
सम्बोधन
ईर्क्ष्यत् / ईर्क्ष्यद्
ईर्क्ष्यन्ती
ईर्क्ष्यन्ति
द्वितीया
ईर्क्ष्यत् / ईर्क्ष्यद्
ईर्क्ष्यन्ती
ईर्क्ष्यन्ति
तृतीया
ईर्क्ष्यता
ईर्क्ष्यद्भ्याम्
ईर्क्ष्यद्भिः
चतुर्थी
ईर्क्ष्यते
ईर्क्ष्यद्भ्याम्
ईर्क्ष्यद्भ्यः
पञ्चमी
ईर्क्ष्यतः
ईर्क्ष्यद्भ्याम्
ईर्क्ष्यद्भ्यः
षष्ठी
ईर्क्ष्यतः
ईर्क्ष्यतोः
ईर्क्ष्यताम्
सप्तमी
ईर्क्ष्यति
ईर्क्ष्यतोः
ईर्क्ष्यत्सु
 
एक
द्वि
बहु
प्रथमा
ईर्क्ष्यत् / ईर्क्ष्यद्
ईर्क्ष्यन्ती
ईर्क्ष्यन्ति
सम्बोधन
ईर्क्ष्यत् / ईर्क्ष्यद्
ईर्क्ष्यन्ती
ईर्क्ष्यन्ति
द्वितीया
ईर्क्ष्यत् / ईर्क्ष्यद्
ईर्क्ष्यन्ती
ईर्क्ष्यन्ति
तृतीया
ईर्क्ष्यता
ईर्क्ष्यद्भ्याम्
ईर्क्ष्यद्भिः
चतुर्थी
ईर्क्ष्यते
ईर्क्ष्यद्भ्याम्
ईर्क्ष्यद्भ्यः
पञ्चमी
ईर्क्ष्यतः
ईर्क्ष्यद्भ्याम्
ईर्क्ष्यद्भ्यः
षष्ठी
ईर्क्ष्यतः
ईर्क्ष्यतोः
ईर्क्ष्यताम्
सप्तमी
ईर्क्ष्यति
ईर्क्ष्यतोः
ईर्क्ष्यत्सु


अन्याः