आर्धवाहनिक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आर्धवाहनिकम्
आर्धवाहनिके
आर्धवाहनिकानि
सम्बोधन
आर्धवाहनिक
आर्धवाहनिके
आर्धवाहनिकानि
द्वितीया
आर्धवाहनिकम्
आर्धवाहनिके
आर्धवाहनिकानि
तृतीया
आर्धवाहनिकेन
आर्धवाहनिकाभ्याम्
आर्धवाहनिकैः
चतुर्थी
आर्धवाहनिकाय
आर्धवाहनिकाभ्याम्
आर्धवाहनिकेभ्यः
पञ्चमी
आर्धवाहनिकात् / आर्धवाहनिकाद्
आर्धवाहनिकाभ्याम्
आर्धवाहनिकेभ्यः
षष्ठी
आर्धवाहनिकस्य
आर्धवाहनिकयोः
आर्धवाहनिकानाम्
सप्तमी
आर्धवाहनिके
आर्धवाहनिकयोः
आर्धवाहनिकेषु
 
एक
द्वि
बहु
प्रथमा
आर्धवाहनिकम्
आर्धवाहनिके
आर्धवाहनिकानि
सम्बोधन
आर्धवाहनिक
आर्धवाहनिके
आर्धवाहनिकानि
द्वितीया
आर्धवाहनिकम्
आर्धवाहनिके
आर्धवाहनिकानि
तृतीया
आर्धवाहनिकेन
आर्धवाहनिकाभ्याम्
आर्धवाहनिकैः
चतुर्थी
आर्धवाहनिकाय
आर्धवाहनिकाभ्याम्
आर्धवाहनिकेभ्यः
पञ्चमी
आर्धवाहनिकात् / आर्धवाहनिकाद्
आर्धवाहनिकाभ्याम्
आर्धवाहनिकेभ्यः
षष्ठी
आर्धवाहनिकस्य
आर्धवाहनिकयोः
आर्धवाहनिकानाम्
सप्तमी
आर्धवाहनिके
आर्धवाहनिकयोः
आर्धवाहनिकेषु


अन्याः