आर्धवाहनिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आर्धवाहनिकी
आर्धवाहनिक्यौ
आर्धवाहनिक्यः
सम्बोधन
आर्धवाहनिकि
आर्धवाहनिक्यौ
आर्धवाहनिक्यः
द्वितीया
आर्धवाहनिकीम्
आर्धवाहनिक्यौ
आर्धवाहनिकीः
तृतीया
आर्धवाहनिक्या
आर्धवाहनिकीभ्याम्
आर्धवाहनिकीभिः
चतुर्थी
आर्धवाहनिक्यै
आर्धवाहनिकीभ्याम्
आर्धवाहनिकीभ्यः
पञ्चमी
आर्धवाहनिक्याः
आर्धवाहनिकीभ्याम्
आर्धवाहनिकीभ्यः
षष्ठी
आर्धवाहनिक्याः
आर्धवाहनिक्योः
आर्धवाहनिकीनाम्
सप्तमी
आर्धवाहनिक्याम्
आर्धवाहनिक्योः
आर्धवाहनिकीषु
 
एक
द्वि
बहु
प्रथमा
आर्धवाहनिकी
आर्धवाहनिक्यौ
आर्धवाहनिक्यः
सम्बोधन
आर्धवाहनिकि
आर्धवाहनिक्यौ
आर्धवाहनिक्यः
द्वितीया
आर्धवाहनिकीम्
आर्धवाहनिक्यौ
आर्धवाहनिकीः
तृतीया
आर्धवाहनिक्या
आर्धवाहनिकीभ्याम्
आर्धवाहनिकीभिः
चतुर्थी
आर्धवाहनिक्यै
आर्धवाहनिकीभ्याम्
आर्धवाहनिकीभ्यः
पञ्चमी
आर्धवाहनिक्याः
आर्धवाहनिकीभ्याम्
आर्धवाहनिकीभ्यः
षष्ठी
आर्धवाहनिक्याः
आर्धवाहनिक्योः
आर्धवाहनिकीनाम्
सप्तमी
आर्धवाहनिक्याम्
आर्धवाहनिक्योः
आर्धवाहनिकीषु


अन्याः