आयुर्देविक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आयुर्देविकम्
आयुर्देविके
आयुर्देविकानि
सम्बोधन
आयुर्देविक
आयुर्देविके
आयुर्देविकानि
द्वितीया
आयुर्देविकम्
आयुर्देविके
आयुर्देविकानि
तृतीया
आयुर्देविकेन
आयुर्देविकाभ्याम्
आयुर्देविकैः
चतुर्थी
आयुर्देविकाय
आयुर्देविकाभ्याम्
आयुर्देविकेभ्यः
पञ्चमी
आयुर्देविकात् / आयुर्देविकाद्
आयुर्देविकाभ्याम्
आयुर्देविकेभ्यः
षष्ठी
आयुर्देविकस्य
आयुर्देविकयोः
आयुर्देविकानाम्
सप्तमी
आयुर्देविके
आयुर्देविकयोः
आयुर्देविकेषु
 
एक
द्वि
बहु
प्रथमा
आयुर्देविकम्
आयुर्देविके
आयुर्देविकानि
सम्बोधन
आयुर्देविक
आयुर्देविके
आयुर्देविकानि
द्वितीया
आयुर्देविकम्
आयुर्देविके
आयुर्देविकानि
तृतीया
आयुर्देविकेन
आयुर्देविकाभ्याम्
आयुर्देविकैः
चतुर्थी
आयुर्देविकाय
आयुर्देविकाभ्याम्
आयुर्देविकेभ्यः
पञ्चमी
आयुर्देविकात् / आयुर्देविकाद्
आयुर्देविकाभ्याम्
आयुर्देविकेभ्यः
षष्ठी
आयुर्देविकस्य
आयुर्देविकयोः
आयुर्देविकानाम्
सप्तमी
आयुर्देविके
आयुर्देविकयोः
आयुर्देविकेषु


अन्याः