आयुर्देविकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आयुर्देविकी
आयुर्देविक्यौ
आयुर्देविक्यः
सम्बोधन
आयुर्देविकि
आयुर्देविक्यौ
आयुर्देविक्यः
द्वितीया
आयुर्देविकीम्
आयुर्देविक्यौ
आयुर्देविकीः
तृतीया
आयुर्देविक्या
आयुर्देविकीभ्याम्
आयुर्देविकीभिः
चतुर्थी
आयुर्देविक्यै
आयुर्देविकीभ्याम्
आयुर्देविकीभ्यः
पञ्चमी
आयुर्देविक्याः
आयुर्देविकीभ्याम्
आयुर्देविकीभ्यः
षष्ठी
आयुर्देविक्याः
आयुर्देविक्योः
आयुर्देविकीनाम्
सप्तमी
आयुर्देविक्याम्
आयुर्देविक्योः
आयुर्देविकीषु
 
एक
द्वि
बहु
प्रथमा
आयुर्देविकी
आयुर्देविक्यौ
आयुर्देविक्यः
सम्बोधन
आयुर्देविकि
आयुर्देविक्यौ
आयुर्देविक्यः
द्वितीया
आयुर्देविकीम्
आयुर्देविक्यौ
आयुर्देविकीः
तृतीया
आयुर्देविक्या
आयुर्देविकीभ्याम्
आयुर्देविकीभिः
चतुर्थी
आयुर्देविक्यै
आयुर्देविकीभ्याम्
आयुर्देविकीभ्यः
पञ्चमी
आयुर्देविक्याः
आयुर्देविकीभ्याम्
आयुर्देविकीभ्यः
षष्ठी
आयुर्देविक्याः
आयुर्देविक्योः
आयुर्देविकीनाम्
सप्तमी
आयुर्देविक्याम्
आयुर्देविक्योः
आयुर्देविकीषु


अन्याः