आयःशूलिक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आयःशूलिकम्
आयःशूलिके
आयःशूलिकानि
सम्बोधन
आयःशूलिक
आयःशूलिके
आयःशूलिकानि
द्वितीया
आयःशूलिकम्
आयःशूलिके
आयःशूलिकानि
तृतीया
आयःशूलिकेन
आयःशूलिकाभ्याम्
आयःशूलिकैः
चतुर्थी
आयःशूलिकाय
आयःशूलिकाभ्याम्
आयःशूलिकेभ्यः
पञ्चमी
आयःशूलिकात् / आयःशूलिकाद्
आयःशूलिकाभ्याम्
आयःशूलिकेभ्यः
षष्ठी
आयःशूलिकस्य
आयःशूलिकयोः
आयःशूलिकानाम्
सप्तमी
आयःशूलिके
आयःशूलिकयोः
आयःशूलिकेषु
 
एक
द्वि
बहु
प्रथमा
आयःशूलिकम्
आयःशूलिके
आयःशूलिकानि
सम्बोधन
आयःशूलिक
आयःशूलिके
आयःशूलिकानि
द्वितीया
आयःशूलिकम्
आयःशूलिके
आयःशूलिकानि
तृतीया
आयःशूलिकेन
आयःशूलिकाभ्याम्
आयःशूलिकैः
चतुर्थी
आयःशूलिकाय
आयःशूलिकाभ्याम्
आयःशूलिकेभ्यः
पञ्चमी
आयःशूलिकात् / आयःशूलिकाद्
आयःशूलिकाभ्याम्
आयःशूलिकेभ्यः
षष्ठी
आयःशूलिकस्य
आयःशूलिकयोः
आयःशूलिकानाम्
सप्तमी
आयःशूलिके
आयःशूलिकयोः
आयःशूलिकेषु


अन्याः