आयःशूलिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आयःशूलिकी
आयःशूलिक्यौ
आयःशूलिक्यः
सम्बोधन
आयःशूलिकि
आयःशूलिक्यौ
आयःशूलिक्यः
द्वितीया
आयःशूलिकीम्
आयःशूलिक्यौ
आयःशूलिकीः
तृतीया
आयःशूलिक्या
आयःशूलिकीभ्याम्
आयःशूलिकीभिः
चतुर्थी
आयःशूलिक्यै
आयःशूलिकीभ्याम्
आयःशूलिकीभ्यः
पञ्चमी
आयःशूलिक्याः
आयःशूलिकीभ्याम्
आयःशूलिकीभ्यः
षष्ठी
आयःशूलिक्याः
आयःशूलिक्योः
आयःशूलिकीनाम्
सप्तमी
आयःशूलिक्याम्
आयःशूलिक्योः
आयःशूलिकीषु
 
एक
द्वि
बहु
प्रथमा
आयःशूलिकी
आयःशूलिक्यौ
आयःशूलिक्यः
सम्बोधन
आयःशूलिकि
आयःशूलिक्यौ
आयःशूलिक्यः
द्वितीया
आयःशूलिकीम्
आयःशूलिक्यौ
आयःशूलिकीः
तृतीया
आयःशूलिक्या
आयःशूलिकीभ्याम्
आयःशूलिकीभिः
चतुर्थी
आयःशूलिक्यै
आयःशूलिकीभ्याम्
आयःशूलिकीभ्यः
पञ्चमी
आयःशूलिक्याः
आयःशूलिकीभ्याम्
आयःशूलिकीभ्यः
षष्ठी
आयःशूलिक्याः
आयःशूलिक्योः
आयःशूलिकीनाम्
सप्तमी
आयःशूलिक्याम्
आयःशूलिक्योः
आयःशूलिकीषु


अन्याः