आप्तृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आप्ता
आप्तारौ
आप्तारः
सम्बोधन
आप्तः
आप्तारौ
आप्तारः
द्वितीया
आप्तारम्
आप्तारौ
आप्तॄन्
तृतीया
आप्त्रा
आप्तृभ्याम्
आप्तृभिः
चतुर्थी
आप्त्रे
आप्तृभ्याम्
आप्तृभ्यः
पञ्चमी
आप्तुः
आप्तृभ्याम्
आप्तृभ्यः
षष्ठी
आप्तुः
आप्त्रोः
आप्तॄणाम्
सप्तमी
आप्तरि
आप्त्रोः
आप्तृषु
 
एक
द्वि
बहु
प्रथमा
आप्ता
आप्तारौ
आप्तारः
सम्बोधन
आप्तः
आप्तारौ
आप्तारः
द्वितीया
आप्तारम्
आप्तारौ
आप्तॄन्
तृतीया
आप्त्रा
आप्तृभ्याम्
आप्तृभिः
चतुर्थी
आप्त्रे
आप्तृभ्याम्
आप्तृभ्यः
पञ्चमी
आप्तुः
आप्तृभ्याम्
आप्तृभ्यः
षष्ठी
आप्तुः
आप्त्रोः
आप्तॄणाम्
सप्तमी
आप्तरि
आप्त्रोः
आप्तृषु


अन्याः