आप्तृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आप्तृ
आप्तृणी
आप्तॄणि
सम्बोधन
आप्तः / आप्तृ
आप्तृणी
आप्तॄणि
द्वितीया
आप्तृ
आप्तृणी
आप्तॄणि
तृतीया
आप्त्रा / आप्तृणा
आप्तृभ्याम्
आप्तृभिः
चतुर्थी
आप्त्रे / आप्तृणे
आप्तृभ्याम्
आप्तृभ्यः
पञ्चमी
आप्तुः / आप्तृणः
आप्तृभ्याम्
आप्तृभ्यः
षष्ठी
आप्तुः / आप्तृणः
आप्त्रोः / आप्तृणोः
आप्तॄणाम्
सप्तमी
आप्तरि / आप्तृणि
आप्त्रोः / आप्तृणोः
आप्तृषु
 
एक
द्वि
बहु
प्रथमा
आप्तृ
आप्तृणी
आप्तॄणि
सम्बोधन
आप्तः / आप्तृ
आप्तृणी
आप्तॄणि
द्वितीया
आप्तृ
आप्तृणी
आप्तॄणि
तृतीया
आप्त्रा / आप्तृणा
आप्तृभ्याम्
आप्तृभिः
चतुर्थी
आप्त्रे / आप्तृणे
आप्तृभ्याम्
आप्तृभ्यः
पञ्चमी
आप्तुः / आप्तृणः
आप्तृभ्याम्
आप्तृभ्यः
षष्ठी
आप्तुः / आप्तृणः
आप्त्रोः / आप्तृणोः
आप्तॄणाम्
सप्तमी
आप्तरि / आप्तृणि
आप्त्रोः / आप्तृणोः
आप्तृषु


अन्याः