आनुराध शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आनुराधम्
आनुराधे
आनुराधानि
सम्बोधन
आनुराध
आनुराधे
आनुराधानि
द्वितीया
आनुराधम्
आनुराधे
आनुराधानि
तृतीया
आनुराधेन
आनुराधाभ्याम्
आनुराधैः
चतुर्थी
आनुराधाय
आनुराधाभ्याम्
आनुराधेभ्यः
पञ्चमी
आनुराधात् / आनुराधाद्
आनुराधाभ्याम्
आनुराधेभ्यः
षष्ठी
आनुराधस्य
आनुराधयोः
आनुराधानाम्
सप्तमी
आनुराधे
आनुराधयोः
आनुराधेषु
 
एक
द्वि
बहु
प्रथमा
आनुराधम्
आनुराधे
आनुराधानि
सम्बोधन
आनुराध
आनुराधे
आनुराधानि
द्वितीया
आनुराधम्
आनुराधे
आनुराधानि
तृतीया
आनुराधेन
आनुराधाभ्याम्
आनुराधैः
चतुर्थी
आनुराधाय
आनुराधाभ्याम्
आनुराधेभ्यः
पञ्चमी
आनुराधात् / आनुराधाद्
आनुराधाभ्याम्
आनुराधेभ्यः
षष्ठी
आनुराधस्य
आनुराधयोः
आनुराधानाम्
सप्तमी
आनुराधे
आनुराधयोः
आनुराधेषु


अन्याः