आनुराधी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आनुराधी
आनुराध्यौ
आनुराध्यः
सम्बोधन
आनुराधि
आनुराध्यौ
आनुराध्यः
द्वितीया
आनुराधीम्
आनुराध्यौ
आनुराधीः
तृतीया
आनुराध्या
आनुराधीभ्याम्
आनुराधीभिः
चतुर्थी
आनुराध्यै
आनुराधीभ्याम्
आनुराधीभ्यः
पञ्चमी
आनुराध्याः
आनुराधीभ्याम्
आनुराधीभ्यः
षष्ठी
आनुराध्याः
आनुराध्योः
आनुराधीनाम्
सप्तमी
आनुराध्याम्
आनुराध्योः
आनुराधीषु
 
एक
द्वि
बहु
प्रथमा
आनुराधी
आनुराध्यौ
आनुराध्यः
सम्बोधन
आनुराधि
आनुराध्यौ
आनुराध्यः
द्वितीया
आनुराधीम्
आनुराध्यौ
आनुराधीः
तृतीया
आनुराध्या
आनुराधीभ्याम्
आनुराधीभिः
चतुर्थी
आनुराध्यै
आनुराधीभ्याम्
आनुराधीभ्यः
पञ्चमी
आनुराध्याः
आनुराधीभ्याम्
आनुराधीभ्यः
षष्ठी
आनुराध्याः
आनुराध्योः
आनुराधीनाम्
सप्तमी
आनुराध्याम्
आनुराध्योः
आनुराधीषु


अन्याः