आञ्छनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आञ्छनीयम्
आञ्छनीये
आञ्छनीयानि
सम्बोधन
आञ्छनीय
आञ्छनीये
आञ्छनीयानि
द्वितीया
आञ्छनीयम्
आञ्छनीये
आञ्छनीयानि
तृतीया
आञ्छनीयेन
आञ्छनीयाभ्याम्
आञ्छनीयैः
चतुर्थी
आञ्छनीयाय
आञ्छनीयाभ्याम्
आञ्छनीयेभ्यः
पञ्चमी
आञ्छनीयात् / आञ्छनीयाद्
आञ्छनीयाभ्याम्
आञ्छनीयेभ्यः
षष्ठी
आञ्छनीयस्य
आञ्छनीययोः
आञ्छनीयानाम्
सप्तमी
आञ्छनीये
आञ्छनीययोः
आञ्छनीयेषु
 
एक
द्वि
बहु
प्रथमा
आञ्छनीयम्
आञ्छनीये
आञ्छनीयानि
सम्बोधन
आञ्छनीय
आञ्छनीये
आञ्छनीयानि
द्वितीया
आञ्छनीयम्
आञ्छनीये
आञ्छनीयानि
तृतीया
आञ्छनीयेन
आञ्छनीयाभ्याम्
आञ्छनीयैः
चतुर्थी
आञ्छनीयाय
आञ्छनीयाभ्याम्
आञ्छनीयेभ्यः
पञ्चमी
आञ्छनीयात् / आञ्छनीयाद्
आञ्छनीयाभ्याम्
आञ्छनीयेभ्यः
षष्ठी
आञ्छनीयस्य
आञ्छनीययोः
आञ्छनीयानाम्
सप्तमी
आञ्छनीये
आञ्छनीययोः
आञ्छनीयेषु


अन्याः