आञ्छनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आञ्छनीया
आञ्छनीये
आञ्छनीयाः
सम्बोधन
आञ्छनीये
आञ्छनीये
आञ्छनीयाः
द्वितीया
आञ्छनीयाम्
आञ्छनीये
आञ्छनीयाः
तृतीया
आञ्छनीयया
आञ्छनीयाभ्याम्
आञ्छनीयाभिः
चतुर्थी
आञ्छनीयायै
आञ्छनीयाभ्याम्
आञ्छनीयाभ्यः
पञ्चमी
आञ्छनीयायाः
आञ्छनीयाभ्याम्
आञ्छनीयाभ्यः
षष्ठी
आञ्छनीयायाः
आञ्छनीययोः
आञ्छनीयानाम्
सप्तमी
आञ्छनीयायाम्
आञ्छनीययोः
आञ्छनीयासु
 
एक
द्वि
बहु
प्रथमा
आञ्छनीया
आञ्छनीये
आञ्छनीयाः
सम्बोधन
आञ्छनीये
आञ्छनीये
आञ्छनीयाः
द्वितीया
आञ्छनीयाम्
आञ्छनीये
आञ्छनीयाः
तृतीया
आञ्छनीयया
आञ्छनीयाभ्याम्
आञ्छनीयाभिः
चतुर्थी
आञ्छनीयायै
आञ्छनीयाभ्याम्
आञ्छनीयाभ्यः
पञ्चमी
आञ्छनीयायाः
आञ्छनीयाभ्याम्
आञ्छनीयाभ्यः
षष्ठी
आञ्छनीयायाः
आञ्छनीययोः
आञ्छनीयानाम्
सप्तमी
आञ्छनीयायाम्
आञ्छनीययोः
आञ्छनीयासु


अन्याः