अर्छितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्छितव्यम्
अर्छितव्ये
अर्छितव्यानि
सम्बोधन
अर्छितव्य
अर्छितव्ये
अर्छितव्यानि
द्वितीया
अर्छितव्यम्
अर्छितव्ये
अर्छितव्यानि
तृतीया
अर्छितव्येन
अर्छितव्याभ्याम्
अर्छितव्यैः
चतुर्थी
अर्छितव्याय
अर्छितव्याभ्याम्
अर्छितव्येभ्यः
पञ्चमी
अर्छितव्यात् / अर्छितव्याद्
अर्छितव्याभ्याम्
अर्छितव्येभ्यः
षष्ठी
अर्छितव्यस्य
अर्छितव्ययोः
अर्छितव्यानाम्
सप्तमी
अर्छितव्ये
अर्छितव्ययोः
अर्छितव्येषु
 
एक
द्वि
बहु
प्रथमा
अर्छितव्यम्
अर्छितव्ये
अर्छितव्यानि
सम्बोधन
अर्छितव्य
अर्छितव्ये
अर्छितव्यानि
द्वितीया
अर्छितव्यम्
अर्छितव्ये
अर्छितव्यानि
तृतीया
अर्छितव्येन
अर्छितव्याभ्याम्
अर्छितव्यैः
चतुर्थी
अर्छितव्याय
अर्छितव्याभ्याम्
अर्छितव्येभ्यः
पञ्चमी
अर्छितव्यात् / अर्छितव्याद्
अर्छितव्याभ्याम्
अर्छितव्येभ्यः
षष्ठी
अर्छितव्यस्य
अर्छितव्ययोः
अर्छितव्यानाम्
सप्तमी
अर्छितव्ये
अर्छितव्ययोः
अर्छितव्येषु


अन्याः