अर्छितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्छितव्या
अर्छितव्ये
अर्छितव्याः
सम्बोधन
अर्छितव्ये
अर्छितव्ये
अर्छितव्याः
द्वितीया
अर्छितव्याम्
अर्छितव्ये
अर्छितव्याः
तृतीया
अर्छितव्यया
अर्छितव्याभ्याम्
अर्छितव्याभिः
चतुर्थी
अर्छितव्यायै
अर्छितव्याभ्याम्
अर्छितव्याभ्यः
पञ्चमी
अर्छितव्यायाः
अर्छितव्याभ्याम्
अर्छितव्याभ्यः
षष्ठी
अर्छितव्यायाः
अर्छितव्ययोः
अर्छितव्यानाम्
सप्तमी
अर्छितव्यायाम्
अर्छितव्ययोः
अर्छितव्यासु
 
एक
द्वि
बहु
प्रथमा
अर्छितव्या
अर्छितव्ये
अर्छितव्याः
सम्बोधन
अर्छितव्ये
अर्छितव्ये
अर्छितव्याः
द्वितीया
अर्छितव्याम्
अर्छितव्ये
अर्छितव्याः
तृतीया
अर्छितव्यया
अर्छितव्याभ्याम्
अर्छितव्याभिः
चतुर्थी
अर्छितव्यायै
अर्छितव्याभ्याम्
अर्छितव्याभ्यः
पञ्चमी
अर्छितव्यायाः
अर्छितव्याभ्याम्
अर्छितव्याभ्यः
षष्ठी
अर्छितव्यायाः
अर्छितव्ययोः
अर्छितव्यानाम्
सप्तमी
अर्छितव्यायाम्
अर्छितव्ययोः
अर्छितव्यासु


अन्याः