अधीता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अधीता
अधीते
अधीताः
सम्बोधन
अधीते
अधीते
अधीताः
द्वितीया
अधीताम्
अधीते
अधीताः
तृतीया
अधीतया
अधीताभ्याम्
अधीताभिः
चतुर्थी
अधीतायै
अधीताभ्याम्
अधीताभ्यः
पञ्चमी
अधीतायाः
अधीताभ्याम्
अधीताभ्यः
षष्ठी
अधीतायाः
अधीतयोः
अधीतानाम्
सप्तमी
अधीतायाम्
अधीतयोः
अधीतासु
 
एक
द्वि
बहु
प्रथमा
अधीता
अधीते
अधीताः
सम्बोधन
अधीते
अधीते
अधीताः
द्वितीया
अधीताम्
अधीते
अधीताः
तृतीया
अधीतया
अधीताभ्याम्
अधीताभिः
चतुर्थी
अधीतायै
अधीताभ्याम्
अधीताभ्यः
पञ्चमी
अधीतायाः
अधीताभ्याम्
अधीताभ्यः
षष्ठी
अधीतायाः
अधीतयोः
अधीतानाम्
सप्तमी
अधीतायाम्
अधीतयोः
अधीतासु


अन्याः