अधीत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अधीतः
अधीतौ
अधीताः
सम्बोधन
अधीत
अधीतौ
अधीताः
द्वितीया
अधीतम्
अधीतौ
अधीतान्
तृतीया
अधीतेन
अधीताभ्याम्
अधीतैः
चतुर्थी
अधीताय
अधीताभ्याम्
अधीतेभ्यः
पञ्चमी
अधीतात् / अधीताद्
अधीताभ्याम्
अधीतेभ्यः
षष्ठी
अधीतस्य
अधीतयोः
अधीतानाम्
सप्तमी
अधीते
अधीतयोः
अधीतेषु
 
एक
द्वि
बहु
प्रथमा
अधीतः
अधीतौ
अधीताः
सम्बोधन
अधीत
अधीतौ
अधीताः
द्वितीया
अधीतम्
अधीतौ
अधीतान्
तृतीया
अधीतेन
अधीताभ्याम्
अधीतैः
चतुर्थी
अधीताय
अधीताभ्याम्
अधीतेभ्यः
पञ्चमी
अधीतात् / अधीताद्
अधीताभ्याम्
अधीतेभ्यः
षष्ठी
अधीतस्य
अधीतयोः
अधीतानाम्
सप्तमी
अधीते
अधीतयोः
अधीतेषु


अन्याः