अधिकारिन् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अधिकारी
अधिकारिणौ
अधिकारिणः
सम्बोधन
अधिकारिन्
अधिकारिणौ
अधिकारिणः
द्वितीया
अधिकारिणम्
अधिकारिणौ
अधिकारिणः
तृतीया
अधिकारिणा
अधिकारिभ्याम्
अधिकारिभिः
चतुर्थी
अधिकारिणे
अधिकारिभ्याम्
अधिकारिभ्यः
पञ्चमी
अधिकारिणः
अधिकारिभ्याम्
अधिकारिभ्यः
षष्ठी
अधिकारिणः
अधिकारिणोः
अधिकारिणाम्
सप्तमी
अधिकारिणि
अधिकारिणोः
अधिकारिषु
 
एक
द्वि
बहु
प्रथमा
अधिकारी
अधिकारिणौ
अधिकारिणः
सम्बोधन
अधिकारिन्
अधिकारिणौ
अधिकारिणः
द्वितीया
अधिकारिणम्
अधिकारिणौ
अधिकारिणः
तृतीया
अधिकारिणा
अधिकारिभ्याम्
अधिकारिभिः
चतुर्थी
अधिकारिणे
अधिकारिभ्याम्
अधिकारिभ्यः
पञ्चमी
अधिकारिणः
अधिकारिभ्याम्
अधिकारिभ्यः
षष्ठी
अधिकारिणः
अधिकारिणोः
अधिकारिणाम्
सप्तमी
अधिकारिणि
अधिकारिणोः
अधिकारिषु


अन्याः