अधिकारिन् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अधिकारि
अधिकारिणी
अधिकारीणि
सम्बोधन
अधिकारि / अधिकारिन्
अधिकारिणी
अधिकारीणि
द्वितीया
अधिकारि
अधिकारिणी
अधिकारीणि
तृतीया
अधिकारिणा
अधिकारिभ्याम्
अधिकारिभिः
चतुर्थी
अधिकारिणे
अधिकारिभ्याम्
अधिकारिभ्यः
पञ्चमी
अधिकारिणः
अधिकारिभ्याम्
अधिकारिभ्यः
षष्ठी
अधिकारिणः
अधिकारिणोः
अधिकारिणाम्
सप्तमी
अधिकारिणि
अधिकारिणोः
अधिकारिषु
 
एक
द्वि
बहु
प्रथमा
अधिकारि
अधिकारिणी
अधिकारीणि
सम्बोधन
अधिकारि / अधिकारिन्
अधिकारिणी
अधिकारीणि
द्वितीया
अधिकारि
अधिकारिणी
अधिकारीणि
तृतीया
अधिकारिणा
अधिकारिभ्याम्
अधिकारिभिः
चतुर्थी
अधिकारिणे
अधिकारिभ्याम्
अधिकारिभ्यः
पञ्चमी
अधिकारिणः
अधिकारिभ्याम्
अधिकारिभ्यः
षष्ठी
अधिकारिणः
अधिकारिणोः
अधिकारिणाम्
सप्तमी
अधिकारिणि
अधिकारिणोः
अधिकारिषु


अन्याः