अतत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अतन्
अतन्तौ
अतन्तः
सम्बोधन
अतन्
अतन्तौ
अतन्तः
द्वितीया
अतन्तम्
अतन्तौ
अततः
तृतीया
अतता
अतद्भ्याम्
अतद्भिः
चतुर्थी
अतते
अतद्भ्याम्
अतद्भ्यः
पञ्चमी
अततः
अतद्भ्याम्
अतद्भ्यः
षष्ठी
अततः
अततोः
अतताम्
सप्तमी
अतति
अततोः
अतत्सु
 
एक
द्वि
बहु
प्रथमा
अतन्
अतन्तौ
अतन्तः
सम्बोधन
अतन्
अतन्तौ
अतन्तः
द्वितीया
अतन्तम्
अतन्तौ
अततः
तृतीया
अतता
अतद्भ्याम्
अतद्भिः
चतुर्थी
अतते
अतद्भ्याम्
अतद्भ्यः
पञ्चमी
अततः
अतद्भ्याम्
अतद्भ्यः
षष्ठी
अततः
अततोः
अतताम्
सप्तमी
अतति
अततोः
अतत्सु


अन्याः