अतत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अतत् / अतद्
अतन्ती
अतन्ति
सम्बोधन
अतत् / अतद्
अतन्ती
अतन्ति
द्वितीया
अतत् / अतद्
अतन्ती
अतन्ति
तृतीया
अतता
अतद्भ्याम्
अतद्भिः
चतुर्थी
अतते
अतद्भ्याम्
अतद्भ्यः
पञ्चमी
अततः
अतद्भ्याम्
अतद्भ्यः
षष्ठी
अततः
अततोः
अतताम्
सप्तमी
अतति
अततोः
अतत्सु
 
एक
द्वि
बहु
प्रथमा
अतत् / अतद्
अतन्ती
अतन्ति
सम्बोधन
अतत् / अतद्
अतन्ती
अतन्ति
द्वितीया
अतत् / अतद्
अतन्ती
अतन्ति
तृतीया
अतता
अतद्भ्याम्
अतद्भिः
चतुर्थी
अतते
अतद्भ्याम्
अतद्भ्यः
पञ्चमी
अततः
अतद्भ्याम्
अतद्भ्यः
षष्ठी
अततः
अततोः
अतताम्
सप्तमी
अतति
अततोः
अतत्सु


अन्याः