अडित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अडित्री
अडित्र्यौ
अडित्र्यः
सम्बोधन
अडित्रि
अडित्र्यौ
अडित्र्यः
द्वितीया
अडित्रीम्
अडित्र्यौ
अडित्रीः
तृतीया
अडित्र्या
अडित्रीभ्याम्
अडित्रीभिः
चतुर्थी
अडित्र्यै
अडित्रीभ्याम्
अडित्रीभ्यः
पञ्चमी
अडित्र्याः
अडित्रीभ्याम्
अडित्रीभ्यः
षष्ठी
अडित्र्याः
अडित्र्योः
अडित्रीणाम्
सप्तमी
अडित्र्याम्
अडित्र्योः
अडित्रीषु
 
एक
द्वि
बहु
प्रथमा
अडित्री
अडित्र्यौ
अडित्र्यः
सम्बोधन
अडित्रि
अडित्र्यौ
अडित्र्यः
द्वितीया
अडित्रीम्
अडित्र्यौ
अडित्रीः
तृतीया
अडित्र्या
अडित्रीभ्याम्
अडित्रीभिः
चतुर्थी
अडित्र्यै
अडित्रीभ्याम्
अडित्रीभ्यः
पञ्चमी
अडित्र्याः
अडित्रीभ्याम्
अडित्रीभ्यः
षष्ठी
अडित्र्याः
अडित्र्योः
अडित्रीणाम्
सप्तमी
अडित्र्याम्
अडित्र्योः
अडित्रीषु


अन्याः