अडितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अडितृ
अडितृणी
अडितॄणि
सम्बोधन
अडितः / अडितृ
अडितृणी
अडितॄणि
द्वितीया
अडितृ
अडितृणी
अडितॄणि
तृतीया
अडित्रा / अडितृणा
अडितृभ्याम्
अडितृभिः
चतुर्थी
अडित्रे / अडितृणे
अडितृभ्याम्
अडितृभ्यः
पञ्चमी
अडितुः / अडितृणः
अडितृभ्याम्
अडितृभ्यः
षष्ठी
अडितुः / अडितृणः
अडित्रोः / अडितृणोः
अडितॄणाम्
सप्तमी
अडितरि / अडितृणि
अडित्रोः / अडितृणोः
अडितृषु
 
एक
द्वि
बहु
प्रथमा
अडितृ
अडितृणी
अडितॄणि
सम्बोधन
अडितः / अडितृ
अडितृणी
अडितॄणि
द्वितीया
अडितृ
अडितृणी
अडितॄणि
तृतीया
अडित्रा / अडितृणा
अडितृभ्याम्
अडितृभिः
चतुर्थी
अडित्रे / अडितृणे
अडितृभ्याम्
अडितृभ्यः
पञ्चमी
अडितुः / अडितृणः
अडितृभ्याम्
अडितृभ्यः
षष्ठी
अडितुः / अडितृणः
अडित्रोः / अडितृणोः
अडितॄणाम्
सप्तमी
अडितरि / अडितृणि
अडित्रोः / अडितृणोः
अडितृषु


अन्याः