अटत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अटन्
अटन्तौ
अटन्तः
सम्बोधन
अटन्
अटन्तौ
अटन्तः
द्वितीया
अटन्तम्
अटन्तौ
अटतः
तृतीया
अटता
अटद्भ्याम्
अटद्भिः
चतुर्थी
अटते
अटद्भ्याम्
अटद्भ्यः
पञ्चमी
अटतः
अटद्भ्याम्
अटद्भ्यः
षष्ठी
अटतः
अटतोः
अटताम्
सप्तमी
अटति
अटतोः
अटत्सु
 
एक
द्वि
बहु
प्रथमा
अटन्
अटन्तौ
अटन्तः
सम्बोधन
अटन्
अटन्तौ
अटन्तः
द्वितीया
अटन्तम्
अटन्तौ
अटतः
तृतीया
अटता
अटद्भ्याम्
अटद्भिः
चतुर्थी
अटते
अटद्भ्याम्
अटद्भ्यः
पञ्चमी
अटतः
अटद्भ्याम्
अटद्भ्यः
षष्ठी
अटतः
अटतोः
अटताम्
सप्तमी
अटति
अटतोः
अटत्सु


अन्याः