अटत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अटत् / अटद्
अटन्ती
अटन्ति
सम्बोधन
अटत् / अटद्
अटन्ती
अटन्ति
द्वितीया
अटत् / अटद्
अटन्ती
अटन्ति
तृतीया
अटता
अटद्भ्याम्
अटद्भिः
चतुर्थी
अटते
अटद्भ्याम्
अटद्भ्यः
पञ्चमी
अटतः
अटद्भ्याम्
अटद्भ्यः
षष्ठी
अटतः
अटतोः
अटताम्
सप्तमी
अटति
अटतोः
अटत्सु
 
एक
द्वि
बहु
प्रथमा
अटत् / अटद्
अटन्ती
अटन्ति
सम्बोधन
अटत् / अटद्
अटन्ती
अटन्ति
द्वितीया
अटत् / अटद्
अटन्ती
अटन्ति
तृतीया
अटता
अटद्भ्याम्
अटद्भिः
चतुर्थी
अटते
अटद्भ्याम्
अटद्भ्यः
पञ्चमी
अटतः
अटद्भ्याम्
अटद्भ्यः
षष्ठी
अटतः
अटतोः
अटताम्
सप्तमी
अटति
अटतोः
अटत्सु


अन्याः