सृष्ट शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सृष्टम्
सृष्टे
सृष्टानि
सम्बोधन
सृष्ट
सृष्टे
सृष्टानि
द्वितीया
सृष्टम्
सृष्टे
सृष्टानि
तृतीया
सृष्टेन
सृष्टाभ्याम्
सृष्टैः
चतुर्थी
सृष्टाय
सृष्टाभ्याम्
सृष्टेभ्यः
पञ्चमी
सृष्टात् / सृष्टाद्
सृष्टाभ्याम्
सृष्टेभ्यः
षष्ठी
सृष्टस्य
सृष्टयोः
सृष्टानाम्
सप्तमी
सृष्टे
सृष्टयोः
सृष्टेषु
 
एक
द्वि
बहु
प्रथमा
सृष्टम्
सृष्टे
सृष्टानि
सम्बोधन
सृष्ट
सृष्टे
सृष्टानि
द्वितीया
सृष्टम्
सृष्टे
सृष्टानि
तृतीया
सृष्टेन
सृष्टाभ्याम्
सृष्टैः
चतुर्थी
सृष्टाय
सृष्टाभ्याम्
सृष्टेभ्यः
पञ्चमी
सृष्टात् / सृष्टाद्
सृष्टाभ्याम्
सृष्टेभ्यः
षष्ठी
सृष्टस्य
सृष्टयोः
सृष्टानाम्
सप्तमी
सृष्टे
सृष्टयोः
सृष्टेषु


अन्याः