सिनान शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सिनानः
सिनानौ
सिनानाः
सम्बोधन
सिनान
सिनानौ
सिनानाः
द्वितीया
सिनानम्
सिनानौ
सिनानान्
तृतीया
सिनानेन
सिनानाभ्याम्
सिनानैः
चतुर्थी
सिनानाय
सिनानाभ्याम्
सिनानेभ्यः
पञ्चमी
सिनानात् / सिनानाद्
सिनानाभ्याम्
सिनानेभ्यः
षष्ठी
सिनानस्य
सिनानयोः
सिनानानाम्
सप्तमी
सिनाने
सिनानयोः
सिनानेषु
 
एक
द्वि
बहु
प्रथमा
सिनानः
सिनानौ
सिनानाः
सम्बोधन
सिनान
सिनानौ
सिनानाः
द्वितीया
सिनानम्
सिनानौ
सिनानान्
तृतीया
सिनानेन
सिनानाभ्याम्
सिनानैः
चतुर्थी
सिनानाय
सिनानाभ्याम्
सिनानेभ्यः
पञ्चमी
सिनानात् / सिनानाद्
सिनानाभ्याम्
सिनानेभ्यः
षष्ठी
सिनानस्य
सिनानयोः
सिनानानाम्
सप्तमी
सिनाने
सिनानयोः
सिनानेषु


अन्याः