सामयाचारिक शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सामयाचारिकः
सामयाचारिकौ
सामयाचारिकाः
सम्बोधन
सामयाचारिक
सामयाचारिकौ
सामयाचारिकाः
द्वितीया
सामयाचारिकम्
सामयाचारिकौ
सामयाचारिकान्
तृतीया
सामयाचारिकेण
सामयाचारिकाभ्याम्
सामयाचारिकैः
चतुर्थी
सामयाचारिकाय
सामयाचारिकाभ्याम्
सामयाचारिकेभ्यः
पञ्चमी
सामयाचारिकात् / सामयाचारिकाद्
सामयाचारिकाभ्याम्
सामयाचारिकेभ्यः
षष्ठी
सामयाचारिकस्य
सामयाचारिकयोः
सामयाचारिकाणाम्
सप्तमी
सामयाचारिके
सामयाचारिकयोः
सामयाचारिकेषु
 
एक
द्वि
बहु
प्रथमा
सामयाचारिकः
सामयाचारिकौ
सामयाचारिकाः
सम्बोधन
सामयाचारिक
सामयाचारिकौ
सामयाचारिकाः
द्वितीया
सामयाचारिकम्
सामयाचारिकौ
सामयाचारिकान्
तृतीया
सामयाचारिकेण
सामयाचारिकाभ्याम्
सामयाचारिकैः
चतुर्थी
सामयाचारिकाय
सामयाचारिकाभ्याम्
सामयाचारिकेभ्यः
पञ्चमी
सामयाचारिकात् / सामयाचारिकाद्
सामयाचारिकाभ्याम्
सामयाचारिकेभ्यः
षष्ठी
सामयाचारिकस्य
सामयाचारिकयोः
सामयाचारिकाणाम्
सप्तमी
सामयाचारिके
सामयाचारिकयोः
सामयाचारिकेषु


अन्याः