संस्कृति शब्दरूपाणि

(स्त्रीलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
संस्कृतिः
संस्कृती
संस्कृतयः
सम्बोधन
संस्कृते
संस्कृती
संस्कृतयः
द्वितीया
संस्कृतिम्
संस्कृती
संस्कृतीः
तृतीया
संस्कृत्या
संस्कृतिभ्याम्
संस्कृतिभिः
चतुर्थी
संस्कृत्यै / संस्कृतये
संस्कृतिभ्याम्
संस्कृतिभ्यः
पञ्चमी
संस्कृत्याः / संस्कृतेः
संस्कृतिभ्याम्
संस्कृतिभ्यः
षष्ठी
संस्कृत्याः / संस्कृतेः
संस्कृत्योः
संस्कृतीनाम्
सप्तमी
संस्कृत्याम् / संस्कृतौ
संस्कृत्योः
संस्कृतिषु
 
एक
द्वि
बहु
प्रथमा
संस्कृतिः
संस्कृती
संस्कृतयः
सम्बोधन
संस्कृते
संस्कृती
संस्कृतयः
द्वितीया
संस्कृतिम्
संस्कृती
संस्कृतीः
तृतीया
संस्कृत्या
संस्कृतिभ्याम्
संस्कृतिभिः
चतुर्थी
संस्कृत्यै / संस्कृतये
संस्कृतिभ्याम्
संस्कृतिभ्यः
पञ्चमी
संस्कृत्याः / संस्कृतेः
संस्कृतिभ्याम्
संस्कृतिभ्यः
षष्ठी
संस्कृत्याः / संस्कृतेः
संस्कृत्योः
संस्कृतीनाम्
सप्तमी
संस्कृत्याम् / संस्कृतौ
संस्कृत्योः
संस्कृतिषु