शेष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शेषः
शेषौ
शेषाः
सम्बोधन
शेष
शेषौ
शेषाः
द्वितीया
शेषम्
शेषौ
शेषान्
तृतीया
शेषेण
शेषाभ्याम्
शेषैः
चतुर्थी
शेषाय
शेषाभ्याम्
शेषेभ्यः
पञ्चमी
शेषात् / शेषाद्
शेषाभ्याम्
शेषेभ्यः
षष्ठी
शेषस्य
शेषयोः
शेषाणाम्
सप्तमी
शेषे
शेषयोः
शेषेषु
 
एक
द्वि
बहु
प्रथमा
शेषः
शेषौ
शेषाः
सम्बोधन
शेष
शेषौ
शेषाः
द्वितीया
शेषम्
शेषौ
शेषान्
तृतीया
शेषेण
शेषाभ्याम्
शेषैः
चतुर्थी
शेषाय
शेषाभ्याम्
शेषेभ्यः
पञ्चमी
शेषात् / शेषाद्
शेषाभ्याम्
शेषेभ्यः
षष्ठी
शेषस्य
शेषयोः
शेषाणाम्
सप्तमी
शेषे
शेषयोः
शेषेषु


अन्याः