व्राजित शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्राजितः
व्राजितौ
व्राजिताः
सम्बोधन
व्राजित
व्राजितौ
व्राजिताः
द्वितीया
व्राजितम्
व्राजितौ
व्राजितान्
तृतीया
व्राजितेन
व्राजिताभ्याम्
व्राजितैः
चतुर्थी
व्राजिताय
व्राजिताभ्याम्
व्राजितेभ्यः
पञ्चमी
व्राजितात् / व्राजिताद्
व्राजिताभ्याम्
व्राजितेभ्यः
षष्ठी
व्राजितस्य
व्राजितयोः
व्राजितानाम्
सप्तमी
व्राजिते
व्राजितयोः
व्राजितेषु
एक
द्वि
बहु
प्रथमा
व्राजितः
व्राजितौ
व्राजिताः
सम्बोधन
व्राजित
व्राजितौ
व्राजिताः
द्वितीया
व्राजितम्
व्राजितौ
व्राजितान्
तृतीया
व्राजितेन
व्राजिताभ्याम्
व्राजितैः
चतुर्थी
व्राजिताय
व्राजिताभ्याम्
व्राजितेभ्यः
पञ्चमी
व्राजितात् / व्राजिताद्
व्राजिताभ्याम्
व्राजितेभ्यः
षष्ठी
व्राजितस्य
व्राजितयोः
व्राजितानाम्
सप्तमी
व्राजिते
व्राजितयोः
व्राजितेषु
अन्याः