वैभीतक शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैभीतकः
वैभीतकौ
वैभीतकाः
सम्बोधन
वैभीतक
वैभीतकौ
वैभीतकाः
द्वितीया
वैभीतकम्
वैभीतकौ
वैभीतकान्
तृतीया
वैभीतकेन
वैभीतकाभ्याम्
वैभीतकैः
चतुर्थी
वैभीतकाय
वैभीतकाभ्याम्
वैभीतकेभ्यः
पञ्चमी
वैभीतकात् / वैभीतकाद्
वैभीतकाभ्याम्
वैभीतकेभ्यः
षष्ठी
वैभीतकस्य
वैभीतकयोः
वैभीतकानाम्
सप्तमी
वैभीतके
वैभीतकयोः
वैभीतकेषु
एक
द्वि
बहु
प्रथमा
वैभीतकः
वैभीतकौ
वैभीतकाः
सम्बोधन
वैभीतक
वैभीतकौ
वैभीतकाः
द्वितीया
वैभीतकम्
वैभीतकौ
वैभीतकान्
तृतीया
वैभीतकेन
वैभीतकाभ्याम्
वैभीतकैः
चतुर्थी
वैभीतकाय
वैभीतकाभ्याम्
वैभीतकेभ्यः
पञ्चमी
वैभीतकात् / वैभीतकाद्
वैभीतकाभ्याम्
वैभीतकेभ्यः
षष्ठी
वैभीतकस्य
वैभीतकयोः
वैभीतकानाम्
सप्तमी
वैभीतके
वैभीतकयोः
वैभीतकेषु
अन्याः