वैद्या शब्दरूपाणि

(स्त्रीलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैद्या
वैद्ये
वैद्याः
सम्बोधन
वैद्ये
वैद्ये
वैद्याः
द्वितीया
वैद्याम्
वैद्ये
वैद्याः
तृतीया
वैद्यया
वैद्याभ्याम्
वैद्याभिः
चतुर्थी
वैद्यायै
वैद्याभ्याम्
वैद्याभ्यः
पञ्चमी
वैद्यायाः
वैद्याभ्याम्
वैद्याभ्यः
षष्ठी
वैद्यायाः
वैद्ययोः
वैद्यानाम्
सप्तमी
वैद्यायाम्
वैद्ययोः
वैद्यासु
 
एक
द्वि
बहु
प्रथमा
वैद्या
वैद्ये
वैद्याः
सम्बोधन
वैद्ये
वैद्ये
वैद्याः
द्वितीया
वैद्याम्
वैद्ये
वैद्याः
तृतीया
वैद्यया
वैद्याभ्याम्
वैद्याभिः
चतुर्थी
वैद्यायै
वैद्याभ्याम्
वैद्याभ्यः
पञ्चमी
वैद्यायाः
वैद्याभ्याम्
वैद्याभ्यः
षष्ठी
वैद्यायाः
वैद्ययोः
वैद्यानाम्
सप्तमी
वैद्यायाम्
वैद्ययोः
वैद्यासु


अन्याः