वैकंसेय शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैकंसेयः
वैकंसेयौ
वैकंसेयाः
सम्बोधन
वैकंसेय
वैकंसेयौ
वैकंसेयाः
द्वितीया
वैकंसेयम्
वैकंसेयौ
वैकंसेयान्
तृतीया
वैकंसेयेन
वैकंसेयाभ्याम्
वैकंसेयैः
चतुर्थी
वैकंसेयाय
वैकंसेयाभ्याम्
वैकंसेयेभ्यः
पञ्चमी
वैकंसेयात् / वैकंसेयाद्
वैकंसेयाभ्याम्
वैकंसेयेभ्यः
षष्ठी
वैकंसेयस्य
वैकंसेययोः
वैकंसेयानाम्
सप्तमी
वैकंसेये
वैकंसेययोः
वैकंसेयेषु
एक
द्वि
बहु
प्रथमा
वैकंसेयः
वैकंसेयौ
वैकंसेयाः
सम्बोधन
वैकंसेय
वैकंसेयौ
वैकंसेयाः
द्वितीया
वैकंसेयम्
वैकंसेयौ
वैकंसेयान्
तृतीया
वैकंसेयेन
वैकंसेयाभ्याम्
वैकंसेयैः
चतुर्थी
वैकंसेयाय
वैकंसेयाभ्याम्
वैकंसेयेभ्यः
पञ्चमी
वैकंसेयात् / वैकंसेयाद्
वैकंसेयाभ्याम्
वैकंसेयेभ्यः
षष्ठी
वैकंसेयस्य
वैकंसेययोः
वैकंसेयानाम्
सप्तमी
वैकंसेये
वैकंसेययोः
वैकंसेयेषु