वेलिता शब्दरूपाणि

(स्त्रीलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेलिता
वेलिते
वेलिताः
सम्बोधन
वेलिते
वेलिते
वेलिताः
द्वितीया
वेलिताम्
वेलिते
वेलिताः
तृतीया
वेलितया
वेलिताभ्याम्
वेलिताभिः
चतुर्थी
वेलितायै
वेलिताभ्याम्
वेलिताभ्यः
पञ्चमी
वेलितायाः
वेलिताभ्याम्
वेलिताभ्यः
षष्ठी
वेलितायाः
वेलितयोः
वेलितानाम्
सप्तमी
वेलितायाम्
वेलितयोः
वेलितासु
 
एक
द्वि
बहु
प्रथमा
वेलिता
वेलिते
वेलिताः
सम्बोधन
वेलिते
वेलिते
वेलिताः
द्वितीया
वेलिताम्
वेलिते
वेलिताः
तृतीया
वेलितया
वेलिताभ्याम्
वेलिताभिः
चतुर्थी
वेलितायै
वेलिताभ्याम्
वेलिताभ्यः
पञ्चमी
वेलितायाः
वेलिताभ्याम्
वेलिताभ्यः
षष्ठी
वेलितायाः
वेलितयोः
वेलितानाम्
सप्तमी
वेलितायाम्
वेलितयोः
वेलितासु


अन्याः