वेदान्त शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेदान्तः
वेदान्तौ
वेदान्ताः
सम्बोधन
वेदान्त
वेदान्तौ
वेदान्ताः
द्वितीया
वेदान्तम्
वेदान्तौ
वेदान्तान्
तृतीया
वेदान्तेन
वेदान्ताभ्याम्
वेदान्तैः
चतुर्थी
वेदान्ताय
वेदान्ताभ्याम्
वेदान्तेभ्यः
पञ्चमी
वेदान्तात् / वेदान्ताद्
वेदान्ताभ्याम्
वेदान्तेभ्यः
षष्ठी
वेदान्तस्य
वेदान्तयोः
वेदान्तानाम्
सप्तमी
वेदान्ते
वेदान्तयोः
वेदान्तेषु
एक
द्वि
बहु
प्रथमा
वेदान्तः
वेदान्तौ
वेदान्ताः
सम्बोधन
वेदान्त
वेदान्तौ
वेदान्ताः
द्वितीया
वेदान्तम्
वेदान्तौ
वेदान्तान्
तृतीया
वेदान्तेन
वेदान्ताभ्याम्
वेदान्तैः
चतुर्थी
वेदान्ताय
वेदान्ताभ्याम्
वेदान्तेभ्यः
पञ्चमी
वेदान्तात् / वेदान्ताद्
वेदान्ताभ्याम्
वेदान्तेभ्यः
षष्ठी
वेदान्तस्य
वेदान्तयोः
वेदान्तानाम्
सप्तमी
वेदान्ते
वेदान्तयोः
वेदान्तेषु