वेजितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेजितव्यम्
वेजितव्ये
वेजितव्यानि
सम्बोधन
वेजितव्य
वेजितव्ये
वेजितव्यानि
द्वितीया
वेजितव्यम्
वेजितव्ये
वेजितव्यानि
तृतीया
वेजितव्येन
वेजितव्याभ्याम्
वेजितव्यैः
चतुर्थी
वेजितव्याय
वेजितव्याभ्याम्
वेजितव्येभ्यः
पञ्चमी
वेजितव्यात् / वेजितव्याद्
वेजितव्याभ्याम्
वेजितव्येभ्यः
षष्ठी
वेजितव्यस्य
वेजितव्ययोः
वेजितव्यानाम्
सप्तमी
वेजितव्ये
वेजितव्ययोः
वेजितव्येषु
 
एक
द्वि
बहु
प्रथमा
वेजितव्यम्
वेजितव्ये
वेजितव्यानि
सम्बोधन
वेजितव्य
वेजितव्ये
वेजितव्यानि
द्वितीया
वेजितव्यम्
वेजितव्ये
वेजितव्यानि
तृतीया
वेजितव्येन
वेजितव्याभ्याम्
वेजितव्यैः
चतुर्थी
वेजितव्याय
वेजितव्याभ्याम्
वेजितव्येभ्यः
पञ्चमी
वेजितव्यात् / वेजितव्याद्
वेजितव्याभ्याम्
वेजितव्येभ्यः
षष्ठी
वेजितव्यस्य
वेजितव्ययोः
वेजितव्यानाम्
सप्तमी
वेजितव्ये
वेजितव्ययोः
वेजितव्येषु


अन्याः