वेच्छक शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेच्छकः
वेच्छकौ
वेच्छकाः
सम्बोधन
वेच्छक
वेच्छकौ
वेच्छकाः
द्वितीया
वेच्छकम्
वेच्छकौ
वेच्छकान्
तृतीया
वेच्छकेन
वेच्छकाभ्याम्
वेच्छकैः
चतुर्थी
वेच्छकाय
वेच्छकाभ्याम्
वेच्छकेभ्यः
पञ्चमी
वेच्छकात् / वेच्छकाद्
वेच्छकाभ्याम्
वेच्छकेभ्यः
षष्ठी
वेच्छकस्य
वेच्छकयोः
वेच्छकानाम्
सप्तमी
वेच्छके
वेच्छकयोः
वेच्छकेषु
एक
द्वि
बहु
प्रथमा
वेच्छकः
वेच्छकौ
वेच्छकाः
सम्बोधन
वेच्छक
वेच्छकौ
वेच्छकाः
द्वितीया
वेच्छकम्
वेच्छकौ
वेच्छकान्
तृतीया
वेच्छकेन
वेच्छकाभ्याम्
वेच्छकैः
चतुर्थी
वेच्छकाय
वेच्छकाभ्याम्
वेच्छकेभ्यः
पञ्चमी
वेच्छकात् / वेच्छकाद्
वेच्छकाभ्याम्
वेच्छकेभ्यः
षष्ठी
वेच्छकस्य
वेच्छकयोः
वेच्छकानाम्
सप्तमी
वेच्छके
वेच्छकयोः
वेच्छकेषु
अन्याः