वचमान शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वचमानः
वचमानौ
वचमानाः
सम्बोधन
वचमान
वचमानौ
वचमानाः
द्वितीया
वचमानम्
वचमानौ
वचमानान्
तृतीया
वचमानेन
वचमानाभ्याम्
वचमानैः
चतुर्थी
वचमानाय
वचमानाभ्याम्
वचमानेभ्यः
पञ्चमी
वचमानात् / वचमानाद्
वचमानाभ्याम्
वचमानेभ्यः
षष्ठी
वचमानस्य
वचमानयोः
वचमानानाम्
सप्तमी
वचमाने
वचमानयोः
वचमानेषु
 
एक
द्वि
बहु
प्रथमा
वचमानः
वचमानौ
वचमानाः
सम्बोधन
वचमान
वचमानौ
वचमानाः
द्वितीया
वचमानम्
वचमानौ
वचमानान्
तृतीया
वचमानेन
वचमानाभ्याम्
वचमानैः
चतुर्थी
वचमानाय
वचमानाभ्याम्
वचमानेभ्यः
पञ्चमी
वचमानात् / वचमानाद्
वचमानाभ्याम्
वचमानेभ्यः
षष्ठी
वचमानस्य
वचमानयोः
वचमानानाम्
सप्तमी
वचमाने
वचमानयोः
वचमानेषु


अन्याः