रिङ्गितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रिङ्गितृ
रिङ्गितृणी
रिङ्गितॄणि
सम्बोधन
रिङ्गितः / रिङ्गितृ
रिङ्गितृणी
रिङ्गितॄणि
द्वितीया
रिङ्गितृ
रिङ्गितृणी
रिङ्गितॄणि
तृतीया
रिङ्गित्रा / रिङ्गितृणा
रिङ्गितृभ्याम्
रिङ्गितृभिः
चतुर्थी
रिङ्गित्रे / रिङ्गितृणे
रिङ्गितृभ्याम्
रिङ्गितृभ्यः
पञ्चमी
रिङ्गितुः / रिङ्गितृणः
रिङ्गितृभ्याम्
रिङ्गितृभ्यः
षष्ठी
रिङ्गितुः / रिङ्गितृणः
रिङ्गित्रोः / रिङ्गितृणोः
रिङ्गितॄणाम्
सप्तमी
रिङ्गितरि / रिङ्गितृणि
रिङ्गित्रोः / रिङ्गितृणोः
रिङ्गितृषु
 
एक
द्वि
बहु
प्रथमा
रिङ्गितृ
रिङ्गितृणी
रिङ्गितॄणि
सम्बोधन
रिङ्गितः / रिङ्गितृ
रिङ्गितृणी
रिङ्गितॄणि
द्वितीया
रिङ्गितृ
रिङ्गितृणी
रिङ्गितॄणि
तृतीया
रिङ्गित्रा / रिङ्गितृणा
रिङ्गितृभ्याम्
रिङ्गितृभिः
चतुर्थी
रिङ्गित्रे / रिङ्गितृणे
रिङ्गितृभ्याम्
रिङ्गितृभ्यः
पञ्चमी
रिङ्गितुः / रिङ्गितृणः
रिङ्गितृभ्याम्
रिङ्गितृभ्यः
षष्ठी
रिङ्गितुः / रिङ्गितृणः
रिङ्गित्रोः / रिङ्गितृणोः
रिङ्गितॄणाम्
सप्तमी
रिङ्गितरि / रिङ्गितृणि
रिङ्गित्रोः / रिङ्गितृणोः
रिङ्गितृषु


अन्याः