रवितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रवितव्यः
रवितव्यौ
रवितव्याः
सम्बोधन
रवितव्य
रवितव्यौ
रवितव्याः
द्वितीया
रवितव्यम्
रवितव्यौ
रवितव्यान्
तृतीया
रवितव्येन
रवितव्याभ्याम्
रवितव्यैः
चतुर्थी
रवितव्याय
रवितव्याभ्याम्
रवितव्येभ्यः
पञ्चमी
रवितव्यात् / रवितव्याद्
रवितव्याभ्याम्
रवितव्येभ्यः
षष्ठी
रवितव्यस्य
रवितव्ययोः
रवितव्यानाम्
सप्तमी
रवितव्ये
रवितव्ययोः
रवितव्येषु
एक
द्वि
बहु
प्रथमा
रवितव्यः
रवितव्यौ
रवितव्याः
सम्बोधन
रवितव्य
रवितव्यौ
रवितव्याः
द्वितीया
रवितव्यम्
रवितव्यौ
रवितव्यान्
तृतीया
रवितव्येन
रवितव्याभ्याम्
रवितव्यैः
चतुर्थी
रवितव्याय
रवितव्याभ्याम्
रवितव्येभ्यः
पञ्चमी
रवितव्यात् / रवितव्याद्
रवितव्याभ्याम्
रवितव्येभ्यः
षष्ठी
रवितव्यस्य
रवितव्ययोः
रवितव्यानाम्
सप्तमी
रवितव्ये
रवितव्ययोः
रवितव्येषु
अन्याः