रफितव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रफितव्यः
रफितव्यौ
रफितव्याः
सम्बोधन
रफितव्य
रफितव्यौ
रफितव्याः
द्वितीया
रफितव्यम्
रफितव्यौ
रफितव्यान्
तृतीया
रफितव्येन
रफितव्याभ्याम्
रफितव्यैः
चतुर्थी
रफितव्याय
रफितव्याभ्याम्
रफितव्येभ्यः
पञ्चमी
रफितव्यात् / रफितव्याद्
रफितव्याभ्याम्
रफितव्येभ्यः
षष्ठी
रफितव्यस्य
रफितव्ययोः
रफितव्यानाम्
सप्तमी
रफितव्ये
रफितव्ययोः
रफितव्येषु
 
एक
द्वि
बहु
प्रथमा
रफितव्यः
रफितव्यौ
रफितव्याः
सम्बोधन
रफितव्य
रफितव्यौ
रफितव्याः
द्वितीया
रफितव्यम्
रफितव्यौ
रफितव्यान्
तृतीया
रफितव्येन
रफितव्याभ्याम्
रफितव्यैः
चतुर्थी
रफितव्याय
रफितव्याभ्याम्
रफितव्येभ्यः
पञ्चमी
रफितव्यात् / रफितव्याद्
रफितव्याभ्याम्
रफितव्येभ्यः
षष्ठी
रफितव्यस्य
रफितव्ययोः
रफितव्यानाम्
सप्तमी
रफितव्ये
रफितव्ययोः
रफितव्येषु


अन्याः