रण्व शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रण्वः
रण्वौ
रण्वाः
सम्बोधन
रण्व
रण्वौ
रण्वाः
द्वितीया
रण्वम्
रण्वौ
रण्वान्
तृतीया
रण्वेन
रण्वाभ्याम्
रण्वैः
चतुर्थी
रण्वाय
रण्वाभ्याम्
रण्वेभ्यः
पञ्चमी
रण्वात् / रण्वाद्
रण्वाभ्याम्
रण्वेभ्यः
षष्ठी
रण्वस्य
रण्वयोः
रण्वानाम्
सप्तमी
रण्वे
रण्वयोः
रण्वेषु
 
एक
द्वि
बहु
प्रथमा
रण्वः
रण्वौ
रण्वाः
सम्बोधन
रण्व
रण्वौ
रण्वाः
द्वितीया
रण्वम्
रण्वौ
रण्वान्
तृतीया
रण्वेन
रण्वाभ्याम्
रण्वैः
चतुर्थी
रण्वाय
रण्वाभ्याम्
रण्वेभ्यः
पञ्चमी
रण्वात् / रण्वाद्
रण्वाभ्याम्
रण्वेभ्यः
षष्ठी
रण्वस्य
रण्वयोः
रण्वानाम्
सप्तमी
रण्वे
रण्वयोः
रण्वेषु


अन्याः